Note: The following come under the category of सर्वनामs:- सर्व, विश्व, उभ, उभय, कतर, कतम, यतर, यतम, ततर, ततम, अन्य, अन्यतर, इतर, त्वत्, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवत् and किम्.

This colour indicates that it is a सर्वनाम.

अकारान्तः पुल्लिङ्गः सर्वशब्दः (All)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सर्वः सर्वौ सर्वे
संबोधनप्रथमा हे सर्व हे सर्वौ हे सर्वे
द्वितीया सर्वम् सर्वौ सर्वान्
तृतीया सर्वेण सर्वाभ्याम् सर्वैः
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठी सर्वस्य सर्वयोः सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयोः सर्वेषु

एवं अन्य अन्यतर इतर कतर कतम विश्व इत्यादयः

Back to index

 

आकारान्तस्त्रीलिङ्गः सर्वाशब्दः (All)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सर्वा सर्वे सर्वाः
संबोधनप्रथमा हे सर्वे हे सर्वे हे सर्वाः
द्वितीया सर्वाम् सर्वे सर्वाः
तृतीया सर्वया सर्वाभ्याम् सर्वाभिः
चतुर्थी सर्वस्यै सर्वाभ्याम् सर्वाभ्यः
पञ्चमी सर्वस्याः सर्वाभ्याम् सर्वाभ्यः
षष्ठी सर्वस्याः सर्वयोः सर्वासाम्
सप्तमी सर्वस्याम् सर्वयोः सर्वासु

एवम् विश्वा कतरा कतमा अन्यतरा इतरा पूर्वा दक्षिणा उत्तरा इत्यादयः

Back to index

Note: सर्व in नपुम्सकलिङ्ग is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

अकारान्त नपुंसकलिङ्गः सर्वशब्दः (All)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सर्वम् सर्वे सर्वाणि
संबोधनप्रथमा हे सर्व हे सर्वे हे सर्वाणि
द्वितीया सर्वम् सर्वे सर्वाणि
तृतीया सर्वेण सर्वाभ्याम् सर्वैः
चतुर्थी सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पञ्चमी सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्ठी सर्वस्य सर्वयोः सर्वेषाम्
सप्तमी सर्वस्मिन् सर्वयोः सर्वेषु

एवं अन्य अन्यतर इतर कतर कतम विश्व पूर्व दक्षिण उत्तर इत्यादयः

Back to index

 

अकारान्तः पुल्लिङ्गः पूर्वशब्दः (All)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पूर्वः पूर्वौ पूर्वे, पूर्वाः
संबोधनप्रथमा हे पूर्व हे पूर्वौ हे पूर्वे, हे पूर्वाः
द्वितीया पूर्वम् पूर्वौ पूर्वान्
तृतीया पूर्वेण पूर्वाभ्याम् पूर्वैः
चतुर्थी पूर्वस्मै, पूर्वाभ्याम् पूर्वेभ्यः
पञ्चमी पूर्वस्मात्, पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः
षष्ठी पूर्वस्य पूर्वयोः पूर्वेषाम्
सप्तमी पूर्वस्मिन्, पूर्वे पूर्वयोः पूर्वेषु

एवं पर अपर दक्षिण अवर उत्तर अधर स्व अन्तर एते

Back to index

 

 

 

अकारान्तः पुल्लिङ्गो नित्यद्विवचनान्तः उभशब्दः (both)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा - उभौ -
संबोधनप्रथमा   हे उभौ -
द्वितीया - उभौ -
तृतीया - उभाभ्याम् -
चतुर्थी - उभाभ्याम् -
पञ्चमी - उभाभ्याम् -
षष्ठी - उभयोः -
सप्तमी - उभयोः -

 

Back to index

 

 

 

आ/अकारान्तः स्त्रीलिङ्गो/नपुम्सकलिङ्गो नित्यद्विवचनान्तः उभा/उभशब्दः (both)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा - उभे -
संबोधनप्रथमा   हे उभे -
द्वितीया - उभे -
तृतीया - उभाभ्याम् -
चतुर्थी - उभाभ्याम् -
पञ्चमी - उभाभ्याम् -
षष्ठी - उभयोः -
सप्तमी - उभयोः -

 

Back to index

 

 

अकारान्तः पुल्लिङ्गो उभयशब्दः (both)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा उभयः - उभये
संबोधनप्रथमा हे उभय - हे उभये
द्वितीया उभयम् - उभयान्
तृतीया उभयेन - उभयैः
चतुर्थी उभयस्मै - उभयेभ्यः
पञ्चमी उभयस्मात् - उभयेभ्यः
षष्ठी उभयस्य - उभयेषाम्
सप्तमी उभयस्मिन् - उभयेषु

 

Back to index

 

 

आकारान्तः स्त्रीलिङ्गो उभयाशब्दः (both)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा उभया - उभयाः
संबोधनप्रथमा हे उभये - हे उभयाः
द्वितीया उभयाम् - उभयाः
तृतीया उभयया - उभयाभिः
चतुर्थी उभयस्यै - उभयाभिः
पञ्चमी उभयस्याः - उभयाभ्यः
षष्ठी उभयस्याः - उभयासाम्
सप्तमी उभयस्याम् - उभयासु

 

Back to index

 

 

 

अकारान्तनपुंसकलिङ्गो उभयशब्दः (both)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा उभयम् - उभयानि
संबोधनप्रथमा हे उभय - हे उभयानि
द्वितीया उभयम् - उभयान्
तृतीया उभयेन - उभयैः
चतुर्थी उभयस्मै - उभयेभ्यः
पञ्चमी उभयस्मात् - उभयेभ्यः
षष्ठी उभयस्य - उभयेषाम्
सप्तमी उभयस्मिन् - उभयेषु

 

Back to index

 

 

अकारान्तः स्त्रीलिङ्गः एकाशब्दः (one)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा एका - -
संबोधनप्रथमा हे एके - -
द्वितीया एकाम् - -
तृतीया एकया - -
चतुर्थी एकस्यै - -
पञ्चमी एकस्याः - -
षष्ठी एकस्याः - -
सप्तमी एकस्याम् - -

 

Back to index