Note: स्वसृ is declined like धातृ for तृतीयाविभक्ति and beyond.

ऋकारान्तः स्त्रीलिङ्गो स्वसृशब्दः (Sister)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा स्वसा स्वसारौ स्वसारः
संबोधनप्रथमा हे स्वसः हे स्वसारौ हे स्वसारः
द्वितीया स्वसारम् स्वसारौ स्वसॄः
तृतीया स्वस्रा स्वसृभ्याम् स्वसृभिः
चतुर्थी स्वस्रे स्वसृभ्याम् स्वसृभ्यः
पञ्चमी स्वसुः स्वसृभ्याम् स्वसृभ्यः
षष्ठी स्वसुः स्वस्रोः स्वसॄणाम्
सप्तमी स्वसरि स्वस्रोः स्वसृषु

 

Back to index

Note: मातृ is declined like पितृ except in द्वितीयाबहुवचन.

ऋकारान्तः स्त्रीलिङ्गो मातृशब्दः (Mother)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा माता मातरौ मातरः
संबोधनप्रथमा हे मातः हे मातरौ हे मातरः
द्वितीया मातरम् मातरौ मातॄः
तृतीया मात्रा मातृभ्याम् मातृभिः
चतुर्थी मात्रे मातृभ्याम् मातृभ्यः
पञ्चमी मातुः मातृभ्याम् मातृभ्यः
षष्ठी मातुः मात्रोः मातॄणाम्
सप्तमी मातरि मात्रोः मातृषु

 

Back to index