दकारान्तः पुल्लिङ्गः तच्छब्दः (He)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सः तौ ते
संबोधनप्रथमा - - -
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

 

Back to index

 

दकारान्तस्त्रीलिङ्गः तच्छब्दः (She)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सा ते ताः
संबोधनप्रथमा - - -
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पञ्चमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु

एवम् विश्वा कतरा कतमा अन्यतरा इतरा इत्यादयः

Back to index

Note: तद् in नपुम्सकलिङ्ग is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

अकारान्त नपुंसकलिङ्गः तच्छब्दः (It)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा तत् ते तानि
संबोधनप्रथमा - - -
द्वितीया तत् ते तानि
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पञ्चमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

 

Back to index