ऊकारान्तः स्त्रीलिङ्गो वधूशब्दः (Preceptor)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा वधूः वध्वौ वध्वः
संबोधनप्रथमा हे वधु हे वध्वौ हे वध्वः
द्वितीया वधूम् वध्वौ वधूः
तृतीया वध्वा वधूभ्याम् वधूभिः
चतुर्थी वध्वै वधूभ्याम् वधूभ्यः
पञ्चमी वध्वाः वधूभ्याम् वधूभ्यः
षष्ठी वध्वाः वध्वोः वधूनाम्
सप्तमी वध्वाम् वध्वोः वधूषु

एवम् चमूः कण्डूः रंभोरूः इत्यादयः

Back to index

 

ऊकारान्तः स्त्रीलिङ्गो भ्रूशब्दः (eye-brow)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा भ्रूः भ्रुवौ भ्रुवः
संबोधनप्रथमा हे भ्रूः हे भ्रुवौ हे भ्रुवः
द्वितीया भ्रुवम् भ्रुवौ भ्रुवः
तृतीया भ्रुवा भ्रूभ्याम् भ्रूभिः
चतुर्थी भ्रुवै,  भ्रुवे भ्रूभ्याम् भ्रूभ्यः
पञ्चमी भ्रुवाः, भ्रुवः भ्रूभ्याम् भ्रूभ्यः
षष्ठी भ्रुवाः, भ्रुवः भ्रुवोः भ्रूणाम्, भ्रुवाम्
सप्तमी भ्रुवाम्, भ्रुवि भ्रुवोः भ्रूषु

एवम् सुभ्रूः इत्यादयः

Back to index