शकारान्तः पुल्लिङ्गो विट्छब्दः(merchant)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा विट् विशौ विशः
संबोधनप्रथमा हे विट् हे विशौ हे विशः
द्वितीया विशम् विशौ विशः
तृतीया विशा विड्भ्याम् विड्भिः
चतुर्थी विशे विड्भ्याम् विड्भ्यः
पञ्चमी विशः विड्भ्याम् विड्भ्यः
षष्ठी विशः विशोः विशाम्
सप्तमी विशि विशोः विट्सु, विट्स्त्सु

एवम् मृट् भ्रट् इत्यादयः

Back to index

 

शकारान्तः पुल्लिङ्गो तादृक् शब्दः (like him, similar to him)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा तादृक्, तादृग् तादृशौ तादृशः
संबोधनप्रथमा हे तादृक्, हे तादृग् हे तादृशौ हे तादृशः
द्वितीया तादृशम् तादृशौ तादृशः
तृतीया तादृशा तादृग्भ्याम् तादृग्भिः
चतुर्थी तादृशे तादृग्भ्याम् तादृग्भ्यः
पञ्चमी तादृशः तादृग्भ्याम् तादृग्भ्यः
षष्ठी तादृशः तादृशोः तादृशाम्
सप्तमी तादृशि तादृशोः तादृक्षु

एवम् स्पृक् यादृक् इत्यादयः

Back to index

 

शकारान्तः नपुम्सक्लिङ्गः तादृक् शब्दः (like it, similar to it)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा तादृक् तादृशी तादॄंशि
संबोधनप्रथमा हे तादृक् हे तादृशी हे तादॄंशि
द्वितीया तादृक् तादृशी तादॄंशि
तृतीया तादृशा तादृग्भ्याम् तादृग्भिः
चतुर्थी तादृशे तादृग्भ्याम् तादृग्भ्यः
पञ्चमी तादृशः तादृग्भ्याम् तादृग्भ्यः
षष्ठी तादृशः तादृशोः तादृशाम्
सप्तमी तादृशि तादृशोः तादृक्षु

 

Back to index