Note: युष्मद् has no distinction of genders.

दकारान्तः  युष्मच्छब्दः (You)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा त्वम् युवाम् यूयम्
संबोधनप्रथमा - - -
द्वितीया त्वाम्, त्वा युवाम्, वाम् युष्मान्, वः
तृतीया त्वया युवाभ्याम् युष्माभिः
चतुर्थी तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, वः
पञ्चमी त्वत् युवाभ्याम् युष्मत्
षष्ठी तव, ते युवयोः, वाम् युष्माकम्, वः
सप्तमी त्वयि युवयोः युष्मासु

युष्मच्छब्दस्य लिङ्गत्रयेऽपि एतान्येव रूपानि

Back to index

 

Note: अस्मद् has no distinction of genders.

दकारान्तः  अस्मच्छब्दः (I)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा अहम् आवाम् वयम्
संबोधनप्रथमा - - -
द्वितीया माम्, मा आवाम्, नौ अस्मान्, नः
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम्, मे आवाभ्याम्, नौ अस्मभ्यम्, नः
पञ्चमी मत् आवाभ्याम् अस्मत्
षष्ठी मम, मे आवयोः, नौ अस्माकम्, नः
सप्तमी मयि आवयोः अस्मासु

अस्मच्छब्दस्य लिङ्गत्रयेऽपि एतान्येव रूपानि

Back to index