« February 2011 »
S M T W T F S
1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28
You are not logged in. Log in
Entries by Topic
All topics  «
Blog Tools
Edit your Blog
Build a Blog
RSS Feed
View Profile
Monday, 7 February 2011
svarajaalam

स्वरजालम्

(गुरुदेवस्य रबीन्द्रनाथठाकूरस्य তুমি কেমন করে গান কোরো गीतस्य संस्कृते अनुरणनम् आर्याछन्दसि बद्धम्)

 

अहो! तव गानं कियत्

हृदयङ्गमं हे सद्गुणसंपन्न।

अहं विस्मितः शृणोमि

अवाक् भवन् केवलं शृणोमि॥ १ ॥

स्वरभा भुवनं व्याप्ता

तव स्वरप्राणाः विहायसि प्रसृताः।

तव स्वराणां गंगा

द्रुतं वहति शिलाः भिन्दन्ती ।। २ ॥

अहमपि त्वया सार्धं

गायानीति मम मनस्यभिलाषा।

परं तु मे स्वनस्तव

स्वरे न परिणमति न समेति।। ३ ॥

स्वरजालं प्रसारितं

मम परितस्त्वयास्मिन्विनिबद्धोऽस्मि।

अहं विस्मितः शृणोमि

गुणशालिन् केवलं शृणोमि॥ ४ ॥

 

Below is Gurudev’s rendering of song in English:

 

I know not how thou singest, my master

I ever listen in silent amazement.

Thy light of thy music illumines thy world.

The life breath of thy music runs from sky to sky.

The holy stream of thy music breaks through

On stony obstacles and rushes on.

My heart longs to join in thy song,

But vainly struggles for a voice. I would speak,

But speech breaks not into song, and I cry out baffled.

Ah, thou hast made my heart captive

In the endless meshes of thy music, my master!

 

- - -


Posted by murthygss at 6:16 AM EST

View Latest Entries