« March 2011 »
S M T W T F S
1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31
You are not logged in. Log in
Entries by Topic
All topics  «
Blog Tools
Edit your Blog
Build a Blog
RSS Feed
View Profile
Tuesday, 1 March 2011
Sanskrit blog- हास्यसीकरः-३

पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् ।  उभौ पातुं प्रारभेताम् । पुत्रः प्रारंभ एव पितरमवदत्, तात, कथय कदा अहं पानात् विरमै । कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, "पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व ।" पुत्रः चकितः प्रत्यवदत्, "तात, तत्र एक एव दीपः दृश्यते खलु" ।

- - -

 


Posted by murthygss at 10:44 AM EST

View Latest Entries