« March 2011 »
S M T W T F S
1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31
You are not logged in. Log in
Entries by Topic
All topics  «
Blog Tools
Edit your Blog
Build a Blog
RSS Feed
View Profile
Wednesday, 2 March 2011
A Sanskrit blog-humour_2

 

सायं यदा पुरुषः कार्यालयात् गृहमागतः तदा तस्य भार्या अश्रुपूर्णनयना आसीत् । पुरुषः चकितः खिन्नश्च तामपृच्छत्, "किमिदम्? किं प्रवृत्तम्?" । भार्या अवदत्, " अद्य तव जनन्या परिभूताऽस्मि" । सः अवदत्, "कथमिव वा भवेत्? सा अन्यनगरे वर्तते खलु?" । सा प्रत्यवदत्, "प्रातः तस्याः सकाशात् तुभ्यं पत्रमेकं समागतम् । तत् कुतूहलाविष्टा पिधानमपावृत्य अपठम् । तत्र अन्ते तया लिखितम् ,"प्रिये स्नुषे, कृपया एतत् पत्रं मम पुत्राय देहि" इति ।

- - -

 


Posted by murthygss at 10:37 AM EST

View Latest Entries