Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 Note: Presently in this group only conjugation of the paradigm verb is given.  

                    

                  

हु दानादनयोः  (to offer in sacrifice, to eat) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

जुहोति

जुहुतः

जुह्वति

अजुहोत्

अजुहुताम्

अजुहवुः

मध्यमपुरुषः

जुहोषि

जुहुथः

जुहुथ

   अजुहोः

अजुहुतम्

अजुहुत

उत्तमपुरुषः

जुहोमि

जुहुवः

जुहुमः

 अजुहवम्

अजुहुव

अजुहुम

 

लृट्

लोट्

प्रथमपुरुषः

होष्यति

होष्यतः

होष्यन्ति

जुहोतु,जुहुतात्

जुहुताम्

जुह्वतु

मध्यमपुरुषः

होष्यसि

होष्यथः

होष्यथ

जुहोधि,जुहुतात्

जुहुतम्

जुहुत

उत्तमपुरुषः

होष्यम्

होष्याव

होष्याम

जुहवानि

जुहवाव

जुहवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

जुहुयात्

जुहुयाताम्

जुहुयुः

जुहाव

जुहुवतुः

जुहुवुः

मध्यमपुरुषः

जुहुयाः

जुहुयातम्

जुहुयात

जुहविथ,जुहोथ

जुहुवथुः

जुहुव

उत्तमपुरुषः

जुहुयाम्

जुहुयाव

जुहुयाम

जुहाव,जुहव

जुहुविव

जुहुविम

 

लुङ्

लुट्

प्रथमपुरुषः

अहौषीत्

अहौष्टाम्

अहौषुः

होता

होतारौ

होतारः

मध्यमपुरुषः

अहौषीः

अहौष्टम्

अहौष्ट

होतासि

होतास्थः

होतास्थ

उत्तमपुरुषः

 अहौषम्

अहौष्व

अहौष्म

होतास्मि

होतास्वः

होतास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

हूयात्

हूयास्ताम्

हूयासुः

 अहोष्यत्

अहोष्यताम्

अहोष्यन्

मध्यमपुरुषः

हूयाः

हूयास्तम्

हूयास्त

 अहोष्यः

अहोष्यतम्

अहोष्यत

उत्तमपुरुषः

हूयासम्

हूयास्व

हूयास्म

अहोष्यम्

अहोष्याव

अहोष्याम