Home

धातुमञ्जरी

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

            

                  

अद् भक्षणे (to eat) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

अत्ति

अत्तः

अदन्ति

आदत्

आत्ताम्

आदन्

मध्यमपुरुषः

अत्सि

अत्थः

अत्थ

आदः

आत्तम्

आत्त

उत्तमपुरुषः

 अद्मि

अद्वः

अद्मः

आदम्

आद्व

आद्म

 

लृट्

लोट्

प्रथमपुरुषः

आत्स्यति

आत्स्यतः

आत्स्यन्ति

आत्तु,आत्तात्

आत्ताम्

आदन्तु

मध्यमपुरुषः

आत्स्यसि

आत्स्यथः

आत्स्यथ

आद्धि,आत्तात्

आत्तम्

आत्त

उत्तमपुरुषः

आत्स्यामि

आत्स्यावः

आत्स्यामः

 आदानि

आदाव

आदाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

अद्यात्

अद्याताम्

अद्युः

आद

जघास

  आदतुः

जक्षतुः

आदुः

जक्षुः

मध्यमपुरुषः

अद्याः

अद्यातम्

अद्यात

आदिथ

जघसिथ

आदथुः

जक्षथुः

आद

जक्ष

उत्तमपुरुषः

अद्याम्

अद्याव

अद्याम

आद

जघास,जघस

आदिव

जक्षिव

आदिम

जक्षिम

 

लुङ्

लुट्

प्रथमपुरुषः

अघसत्

अघसताम्

अघसन्

आत्ता

आत्तारौ

आत्तारः

मध्यमपुरुषः

अघसः

अघसतम्

अघसत

आत्तासि

आत्तास्थः

आत्तास्थ

उत्तमपुरुषः

 अघसम्

अघसाव

अघसाम

आत्तास्मि

आत्तास्वः

आत्तास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

आद्यात्

आद्यास्ताम्

आद्यासुः

आत्स्यत्

आत्स्यताम्

आत्स्यन्

मध्यमपुरुषः

आद्याः

आद्यास्तम्

आद्यास्त

आत्स्यः

आत्स्यतम्

आत्स्यत

उत्तमपुरुषः

आद्यासम्

आद्यास्व

आद्यास्म

आत्स्यम्

आत्स्याव

आत्स्याम

Note: There are two alternative conjugations in लिट्