Home

धातुमञ्जरी

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

रुध् आवरणे  

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

           Note: Presently in this group only conjugation of the paradigm verb is given.         

 

                  

रुध् आवरणे (to besiege, to oppress) उभयपदी -> परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

रुणद्धि

रुन्द्धः

रुन्धन्ति

अरुणत्,द्

अरुन्धाम्

अरुन्धन्

मध्यमपुरुषः

रुणत्सि

रुन्द्धः

रुन्ध

अरुणः,अरुणत्

अरुन्धम्

अरुन्ध

उत्तमपुरुषः

रुणध्मि

रुन्न्ध्वः

रुन्ध्मः

  अरुणधम्

  अरुन्ध्व

अरुन्ध्म

 

लृट्

लोट्

प्रथमपुरुषः

रोत्स्यति

रोत्स्यतः

रोत्स्यन्ति

रुणद्धु,रुन्धात्

रुन्द्धाम्

रुन्धन्तु

मध्यमपुरुषः

रोत्स्यसि

रोत्स्यथः

रोत्स्यथ

रुन्धि,रुन्धात्

रुन्द्धम्

रुन्द्ध

उत्तमपुरुषः

रोत्स्यामि

रोत्स्यावः

रोत्स्यामः

रुणधानि

रुणधाव

रुणधाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

रुन्ध्यात्

रुन्ध्याताम्

रुन्ध्युः

रुरोध

रुरुधतुः

रुरुधुः

मध्यमपुरुषः

रुन्ध्याः

रुन्ध्यातम्

रुन्ध्यात

रुरोधिथ

रुरुधथुः

रुरुध

उत्तमपुरुषः

रुन्ध्याम्

रुन्ध्याव

रुन्ध्याम

रुरोध

रुरुधिव

रुरुधिम

 

लुङ्

लुट्

प्रथमपुरुषः

अरौत्सीत्

अरौद्धाम्

अरौत्सुः

रोद्धा

रोद्धारौ

रोद्धारः

मध्यमपुरुषः

अरौत्सीः

अरौद्धाम्

 अरौद्ध

रोद्धासि

रोद्धास्थः

रोद्धास्थ

उत्तमपुरुषः

अरौत्सम्

अरौत्स्व

अरौत्स्म

रोद्धास्मि

रोद्धास्वः

रोद्धास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

रुध्यात्

रुध्यास्ताम्

रुध्यासुः

अरोत्स्यत्

अरोत्स्यताम्

अरोत्स्यन्

मध्यमपुरुषः

रुन्ध्याः

रुध्यास्तम्

रुध्यास्त

 अरोत्स्यः

अरोत्स्यतम्

अरोत्स्यत

उत्तमपुरुषः

रुध्यासम्

रुध्यास्व

रुध्यास्म

अरोत्स्यम्

अरोत्स्याव

अरोत्स्याम

 

                                  

 

रुध् आवरणे (to besiege, to oppress) उभयपदी -> आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

रुन्धे

रुन्धाते

रुन्धते

अरुन्ध

अरुन्धाताम्

अरुन्धत

मध्यमपुरुषः

रुन्त्से

रुन्धाते

रुन्द्ध्वे

अरुन्धाः

अरुन्धाथाम्

अरुन्द्ध्वम्

उत्तमपुरुषः

रुन्धे

रुन्ध्वहे

रुन्ध्महे

अरुन्धि

अरुन्ध्वहि

अरुन्ध्महि

 

लृट्

लोट्

प्रथमपुरुषः

रोत्स्यते

रोत्स्येते

रोत्स्यन्ते

रुन्द्धाम्

रुन्धाताम्

रुन्धताम्

मध्यमपुरुषः

रोत्स्यसे

रोत्स्येथे

रोत्स्यध्वे

रुन्त्स्व

रुन्धाथाम्

रुन्द्ध्वम्

उत्तमपुरुषः

रोत्स्ये

रोत्स्यावहे

रोत्स्यामहे

रुणधै

रुणधावहै

रुणधामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

रुन्धीत

रुन्धीयाताम्

रुन्धीरन्

रुरुधे

रुरुधाथे

रुरुधिरे

मध्यमपुरुषः

रुन्धीथाः

रुन्धीयाथाम्

रुन्धीध्वम्

रुरुधिषे

रुरुधाथे

रुरुधिध्वे

उत्तमपुरुषः

रुन्धीय

रुन्धीवहि

रुन्धीमहि

रुरुधे

रुरुधिवहे

रुरुधिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अरुद्ध

अरुत्साताम्

अरुत्सत

रोद्धा

रोद्धारौ

रोद्धारः

मध्यमपुरुषः

अरुद्धाः

अरुत्साथाम्

अरुद्ध्वम्

रोद्धासे

रोद्धासाथे

रोद्धाध्वे

उत्तमपुरुषः

अरुत्सि

अरुत्स्वहि

अरुत्स्महि

रोद्धाहे

रोद्धास्वहे

रोद्धास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

रुत्सीष्ट

रुत्सीयास्ताम्

रुत्सीरन्

अरोत्स्यत

अरोत्स्येताम्

अरोत्स्यन्त

मध्यमपुरुषः

रुत्सीष्ठाः

रुत्सीयास्थाम्

रुत्सीध्वम्

अरोत्स्यथाः

अरोत्स्येथाम्

अरोत्स्यध्वम्

उत्तमपुरुषः

रुत्सीय

रुत्सीवहि

रुत्सीमहि

अरोत्स्ये

अरोत्स्यावहि

अरोत्स्यामहि

There is an alternative form of conjugation in लुङ् (not given)