Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

            

                  

अस् भुवि ( to be) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

अस्ति

स्तः

सन्ति

आसीत्

आस्ताम्

आसन्

मध्यमपुरुषः

असि

स्थः

स्थ

आसीः

आस्तम्

आस्त

उत्तमपुरुषः

अस्मि

स्वः

स्मः

आसम्

आस्व

आस्म

 

लृट्

लोट्

प्रथमपुरुषः

भविष्यति

भविष्यतः

भविष्यन्ति

अस्तु,स्तात्

स्ताम्

सन्तु

मध्यमपुरुषः

भविष्यसि

भविष्यथः

भविष्यथ

एधि,स्तात्

स्तम्

स्त

उत्तमपुरुषः

भविष्यामि

भविष्यावः

भविष्यामः

असानि

असाव

असाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

स्यात्

स्याताम्

स्युः

बभूव

बभूवतुः

बभूवुः

मध्यमपुरुषः

स्याः

स्यातम्

स्यात

बभूविथ

बभूवथुः

बभूव

उत्तमपुरुषः

स्याम्

स्याव

स्याम

बभूव

बभूविव

बभूविम

 

लुङ्

लुट्

प्रथमपुरुषः

अभूत्

अभूताम्

अभूवन्

भविता

भवितारौ

भवितारः

मध्यमपुरुषः

अभूः

अभूतम्

अभूत

भवितासि

भवितास्थः

भवितास्थ

उत्तमपुरुषः

 अभूवम्

अभूव

अभूम

भवितास्मि

भवितास्वः

भवितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

भूयात्

भूयास्ताम्

 भूयासुः

अभविष्यत्

आभविष्यताम्

अभविष्यन्

मध्यमपुरुषः

भूयाः

भूयास्तम्

भूयास्त

अभविष्यः

अभविष्यतम्

अभविष्यत

उत्तमपुरुषः

भूयासम्

भूयास्व

भूयास्म

अभविष्यम्

अभविष्याव

अभविष्याम

Note: Merges with भू सत्तायाम् (भ्वादि) in लिट्,लुङ्,लुट्,आशीर्लिङ् and  लृङ्