Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

आशीर्लिङ् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

भूयात्

भूयास्ताम्

भूयासुः

भूयाः

भूयास्तम्

भूयास्त

भूयासम्

भूयास्व

भूयास्म

II

अद्(eat) भक्षणे

अद्यात्

अद्यास्ताम्

अद्यासुः

अद्याः

अद्यास्तम्

अद्यास्त

अद्यासम्

अद्यास्व

अद्यास्म

III

दाञ्(give) दाने

देयात्

देयास्ताम्

देयासुः

देयाः

देयास्तम्

देयास्त

देयासम्

देयास्व

देयास्म

IV

दिवु(play)क्रीडा इत्यादि

दीव्यात्

दीव्यास्ताम्

दीव्यासुः

दीव्याः

दीव्यास्तम्

दीव्यास्त

दीव्यासम्

दीव्यास्व

दीव्यास्म

V

षुञ्(press) अधिषवे

सूयात्

सूयास्ताम्

सूयासुः

सूयाः

सूयास्तम्

सूयास्त

सूयासम्

सूयास्व

सूयास्म

VI

तुद्(hurt) व्यथने

तुद्यात्

तुद्यास्ताम्

तुद्यासुः

तुद्याः

तुद्यास्तम्

तुद्यास्त

तुद्यासम्

तुद्यास्व

तुद्यास्म

VII

रुधिर्(obstruct)आवरणे

रुध्यात्

रुध्यास्ताम्

रुध्यासुः

रुध्याः

रुध्यास्तम्

रुध्यास्त

रुध्यासम्

रुध्यास्व

रुध्यास्म

VIII

तनु(spread) विस्तारे

तन्यात्

तन्यास्ताम्

तन्यासुः

तन्याः

तन्यास्तम्

तन्यास्त

तन्यासम्

तन्यास्व

तन्यास्म

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीयात्

क्रीयास्ताम्

क्रीयासुः

क्रीयाः

क्रीयास्तम्

क्रीयास्त

क्रीयासम्

क्रीयास्व

क्रीयास्म

X

चुर्(steal)स्तेये

चोर्यात्

चोर्यासाम्

चोर्यासुः

चोर्याः

चोर्यास्तम्

चोर्यास्त

चोर्यासम्

चोर्यास्व

चोर्यास्म

 

आशीर्लिङ् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मोदिषीष्ट

मोदिषीयास्ताम्

मोदिषीरन्

मोदिषीष्ठाः

मोदिषीयास्थाम्

मोदिषीध्वम्

मोदिषीय

मोदिषीवहि

मोदिषीमहि

II

आस(sit) उपवेशने

आसिषीष्ट

आसिषीयास्ताम्

आसिषीरन्

आसिषीष्ठाः

आसिषीयास्थाम्

आसिषीध्वम्

आसिषीय

आसिषीवहि

आसिषीमहि

III

दाञ्(give) दाने

दासीष्ट

दासीयास्ताम्

दासीरन्

दासीष्ठाः

दासीयास्थाम्

दासीध्वम्

दासीय

दासीवहि

दासीमहि

IV

विद्(be) सतायाम्

वित्सीष्ट

वित्सीयाताम्

वित्सीरन्

वित्सीष्ठाः

वित्सीयास्थाम्

वित्सीध्वम्

वित्सीय

वित्सीवहि

वित्सीमहि

V

षुञ्(press) अधिषवे

सोषीष्ट

सोषीयास्ताम्

सोषीरन्

सोषीष्ठाः

सोषीयास्थाम्

सॊषीध्वम्

सॊषीय

सॊषीवहि

सॊषीमहि

VI

तुद्(hurt) व्यथने

तुत्सीष्ट

तुत्सीयास्ताम्

तुत्सीरन्

तुत्सीष्ठाः

तुत्सीयास्थाम्

तुत्सीध्वम्

तुत्सीय

तुत्सीवहि

तुत्सीमहि

VII

रुधिर्(obstruct)आवरणे 

रुत्सीष्ट

रुत्सीयास्ताम्

रुत्सीरन्

रुत्सीष्ठाः

रुत्सीयास्थाम्

रुत्सीध्वम्

रुत्सीय

रुत्सीवहि

रुत्सीमहि

VIII

तनु(spread) विस्तारे

तनिषीष्ट

तनिषीयास्ताम्

तनिषीरन्

तनिषीष्ठाः

तनिषीयास्थाम्

तनिषीध्वम्

तनिषीय

तनिषीवहि

तनिषीमहि

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रेषीष्ट

क्रेषीयास्ताम्

क्रेषीरन्

क्रेषीष्ठाः

क्रेषीयास्थाम्

क्रेषीध्वम्

क्रेषीय

क्रेषीवहि

क्रेषीमहि

X

चुर्(steal)स्तेये

चोरयिषीष्ट

चोरयिषीयास्ताम्

चोरयिषीरन्

चोरयिषीष्ठाः

चोरयिषीयास्थाम्

चोरयिषीध्वम्

चोरयिषीय

चोरयिषीवहि

चोरयिषीमहि