Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

लुङ् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

अभूत्

अभूताम्

अभूवन्

अभूः

अभूतम्

अभूत

अभूवम्

अभूव

अभूम

II

अद्(eat)

भक्षणे

अघसत्

अघसताम्

अघसन्

अघसः

अघसतम्

अघसत

अघसम्

अघसाव

अघसाम

III

दाञ्(give) दाने

अदात्

अदाताम्

अदुः

अदाः

अदातम्

अदात

अदाम्

अदाव

अदाम

IV

दिवु(play)क्रीडा

इत्यादि

अदेवीत्

अदेविष्टाम्

अदेविषुः

अदेवीः

अदेविष्टम्

अदेविष्ट

अदेविषम्

अदेविष्व

अदेविष्म

V

षुञ्(press) अधिषवे

असावीत्

असाविष्टाम्

असाविषुः

असावीः

असाविष्टम्

असाविष्ट

असाविषम्

असाविष्व

असाविष्म

VI

तुद्(hurt) व्यथने

अतौत्सीत्

अतौत्ताम्

अतौत्सुः

अतौत्सीः

अतौत्तम्

अतौत्त

अतौत्सम्

अतौत्स्व

अतौत्स्म

VII

रुधिर्(obstruct)आवरणे

अरौत्सीत्

अरौद्धाम्

अरौत्सुः

अरौत्सीः

अरौद्धम्

अरौद्ध

अरौत्सम्

अरौत्स्व

अरौत्स्म

   

अरुधत्

अरुधताम्

अरुधन्

अरुधः

अरुधतम्

अरुधत

अरुधम्

अरुधाव

अरुधाम

VIII

तनु(spread) विस्तारे

अतानीत् अतनीत्

अतानिष्टाम् अतनिष्टाम्

अतानिषुः अतनिषुः

अतानीः अतनीः

अतानिष्टम् अतनिष्टम्

अतानिष्ट अतनिष्ट

अतानिषम् अतनिषम्

अतानिष्व अतनिष्व

अतानिष्म अतनिष्म

IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रैषीत्

अक्रैष्टाम्

अक्रैषुः

अक्रैषीः

अक्रैष्टम्

अक्रैष्ट

अक्रैषम्

अक्रैष्व

अक्रैष्म

X

चुर्(steal)स्तेये

अचूचुरत्

अचूचुरताम्

अचूचुरन्

अचूचुरः

अचूचुरतम्

अचूचुरत

अचूचुरम्

अचूचुराव

अचूचुराम

 

लुङ् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

अमोदिष्ट

अमोदिषाताम्

अमोदिषत

अमोदिष्ठाः

अमोदिषाथाम्

अमोदिध्वम् अमोदिढ्वम्

अमोदिषि

अमोदिष्वहि

अमोदिष्महि

II

आस(sit) उपवेशने

आसिष्ट

आसिषाताम्

आसिषत

आसिष्ठाः

आसिषाथाम्

आसिध्वम् आसिढ्वम्

आसिषि

आसिष्वहि

आसिष्महि

III

दाञ्(give) दाने

अदित

अदिषाताम्

अदिषत

अदिथाः

अदिषाथाम्

अदिढ्वम्

अदिषि

अदिष्वहि

अदिष्महि

IV

विद्(be) सतायाम्

अवित्त

अवित्साताम्

अवित्सत

अवित्थाः

अवित्साथाम्

अविद्ध्वम्

अवित्सि

अवित्स्वहि

अवित्स्महि

V

षुञ्(press) अधिषवे

असोष्ट

असोषाताम्

असोषत

असोष्ठाः

असोषाथाम्

असोढ्वम्

असोषि

असोष्वहि

असोष्महि

VI

तुद्(hurt) व्यथने

अतुत्त

अतुत्साताम्

अतुत्सत

अतुत्थाः

अतुत्साथाम्

अतुद्ध्वम्

अतुत्सि

अतुत्स्वहि

अतुत्स्महि

VII

रुधिर्(obstruct)आवरणे 

अरुद्ध

अरुत्साताम्

अरुत्सत

अरुत्थाः

अरित्साथाम्

अरुद्ध्वम्

अरुत्सि

अरुत्स्वहि

अरुत्स्महि

VIII

तनु(spread) विस्तारे

अतनिष्ट

अतत अतनिषाताम्

अतनिषत

अतनिष्ठाः

अतथाः अतनिषाथाम्

अतनिध्वम अतनिढ्वम्

अतनिषि

अतनिष्वहि

अतनिष्महि

IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रेष्ट

अक्रेषाताम्

अक्रेषत

अक्रेष्ठाः

अक्रेषाथाम्

अक्रेढ्वम्

अक्रेषि

अक्रेष्वहि

अक्रेष्महि

X

चुर्(steal)स्तेये

अचूचुरत

अचूचुरेताम्

अचूचुरन्त

अचूचुरथाः

अचूचुरेथाम्

अचूचुरध्वम्

अचूचुरे

अचूचुरावहि

अचूचुरामहि