Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

लोट् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

भवतु भवतात्

भवताम्

भवन्तु

भव भवतात्

भवतम्

भवत

भवानि

भवाव

भवाम

II

अद्(eat)

भक्षणे

अत्तु अत्तात्

अत्ताम्

अदन्तु

अद्धि अत्तात्

अत्तम्

अत्त

अदानि

अदाव

अदाम

III

दाञ्(give) दाने

ददातु दत्तात्

दत्ताम्

ददतु

देहि दत्तात्

दत्तम्

दत्त

ददानि

ददाव

ददाम

IV

दिवु(play)क्रीडा

इत्यादि

दीव्यतु दीव्यतात्

दीव्यताम्

दीव्यन्तु

दीव्य दीव्यतात्

दीव्यतम्

दीव्यत

दीव्यानि

दीव्याव

दीव्याम

V

षुञ्(press) अधिषवे

सुनोतु सुनुतात्

सुनुताम्

सुन्वन्तु

सुनु सुनुतात्

सुनुतम्

सुनुत

सुनवानि

सुनवाव

सुनवाम

VI

तुद्(hurt) व्यथने

तुदतु तुदतात्

तुदताम्

तुदन्तु

तुद तुदतात्

तुदतम्

तुदत

तुदानि

तुदाव

तुदाम

VII

रुधिर्(obstruct)आवरणे

रुणद्धु रुन्धात्

रुन्धाम्

रुन्धन्तु

रुन्धि रुन्धात्

रुन्धम्

रुन्ध

रुणधानि

रुणधाव

रुणधाम

VIII

तनु(spread) विस्तारे

तनोतु तनुतात्

तनुताम्

तन्वन्तु

तनु तनुतात्

तनुतम्

तनुत

तनवानि

तनवाव

तनवाम

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणातु क्रीणीतात्

क्रीणीताम्

क्रीणन्तु

क्रीणीहि क्रीणीतात्

क्रीणीतम्

क्रीणीत

क्रीणानि

क्रीणाव

क्रीणाम

X

चुर्(steal)स्तेये

चोरयतु चोरयतात्

चोरयताम्

चोरयन्तु

चोरय चोरयतात्

चोरयतम्

चोरयत

चोरयाणि

चोरयाव

चोरयाम

 

लोट् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मोदताम्

मोदेताम्

मोदन्ताम्

मोदस्व

मोदेथाम्

मोदध्वम्

मोदै

मोदावहै

मोदामहै

II

आस(sit) उपवेशने

आस्ताम्

आसाताम्

आसताम्

आस्स्व

आसाथाम्

आध्वम्

आसै

आसावहै

आसामहै

III

दाञ्(give) दाने

दत्ताम्

ददाताम्

ददताम्

दत्स्व

ददाथाम्

दध्वम्

ददै

ददावहै

ददामहै

IV

विद्(be) सतायाम्

विद्यताम्

विद्येताम्

विद्यन्ताम्

विद्यस्व

विद्येथाम्

विद्यध्वम्

विद्यै

विद्यावहै

विद्यामहै

V

षुञ्(press) अधिषवे

सुनुताम्

सुन्वाताम्

सुन्वताम्

सुनुष्व

सुन्वाथाम्

सुनुध्वम्

सुनवै

सुनवावहै

सुनवामहै

VI

तुद्(hurt) व्यथने

तुदताम्

तुदेताम्

तुदन्ताम्

तुदस्व

तुदेथाम्

तुदध्वम्

तुदै

तुदावहै

तुदामहै

VII

रुधिर्(obstruct)आवरणे 

रुन्धाम्

रुन्धाताम्

रुन्धताम्

रुन्त्स्व

रुन्धाथाम्

रुन्ध्वम्

रुणधै

रुणधावहै

रुणधामहै

VIII

तनु(spread) विस्तारे

तनुताम्

तन्वाताम्

तन्वताम्

तनुष्व

तन्वाथाम्

तनुध्वम्

तनवै

तनवावहै

तनवामहै

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणीताम्

क्रीणाताम्

क्रीणताम्

क्रीणीष्व

क्रीणाथाम्

क्रीणीध्वम्

क्रीणै

क्रीणावहै

क्रीणामहै

X

चुर्(steal)स्तेये

चोरयताम्

चोरयेताम्

चोरयन्ताम्

चोरयस्व

चोरयेथाम्

चोरयध्वम्

चोरयै

चोरयावहै

चोरयामहै