Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                    Note: Presently in this group only conjugation of the paradigm verb is given.

 

                  

चुर् स्तेये (to steal) उभयपदी -> परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

चोरयति

चोरयतः

चोरयन्ति

अचोरयत्

अचोरयताम्

अचोरयन्

मध्यमपुरुषः

चोरयसि

चोरयथः

चोरयथ

अचोरयः

अचोरयतम्

अचोरयत

उत्तमपुरुषः

चोरयामि

चोरयावः

चोरयामः

अचोरयम्

अचोरयाव

अचोरयाम

 

लृट्

लोट्

प्रथमपुरुषः

चोरयिष्यति

चोरयिष्यतः

चोरयिष्यन्ति

चोरयतु

चोरयताम्

चोरयन्तु

मध्यमपुरुषः

चोरयिष्यसि

चोरयिष्यथः

चोरयिष्यथ

चोरय

चोरयतम्

चोरयत

उत्तमपुरुषः

चोरयिष्यामि

चोरयिष्यावः

चोरयिष्यामः

चोरयम्

चोरयाव

चोरयाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

चोरयेत्

चोरयेताम्

चोरयेयुः

चोरयामास

चोरयामासतुः

चोरयामासुः

मध्यमपुरुषः

चोरयेः

चोरयेतम्

चोरयेत

चोरयामासिथ

चोरयामासथुः

चोरयामास

उत्तमपुरुषः

चोरयेयम्

चोरयेव

चोरयेम

चोरयामास

चोरयामासिव

चोरयामासिम

 

लुङ्

लुट्

प्रथमपुरुषः

अचूचुरत्

अचूचुरताम्

अचूचुरन्

चोरयिता

चोरयितारौ

चोरयितारः

मध्यमपुरुषः

अचूचुरः

अचूचुरतम्

अचूचुरत

चोरयितासि

चोरयितास्थः

चोरयितास्थ

उत्तमपुरुषः

अचूचुरम्

अचूचुराव

अचूचुराम

चोरयितास्मि

चोरयितास्वः

चोरयितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

चोर्यात्

चोर्यास्ताम्

चोर्यासुः

अचोरयिष्यत्

अचोरयिष्यताम्

अचोरयिष्यन्

मध्यमपुरुषः

चोर्याः

चोर्यास्तम्

चोर्यास्त

अचोरयिष्यः

अचोरयिष्यतम्

अचोरयिष्यत

उत्तमपुरुषः

चोर्यासम्

चोर्यास्व

चोर्यास्म

अचोरयिष्यम्

अचोरयिष्याव

अचोरयिष्याम

 

                                  

 

चुर् स्तेये (to steal) उभयपदी -> आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

चोरयते

चोरयेते

चोरयन्ते

अचोरयत

अचोरयेताम्

अचोरयन्त

मध्यमपुरुषः

चोरयसे

चोरयेथे

चोरयध्वे

अचोरयथाः

अचोरयेथाम्

अचोरयध्वम्

उत्तमपुरुषः

चोरये

चोरयावहे

चोरयामहे

अचोरये

अचोरयावहि

अचोरयामहि

 

लृट्

लोट्

प्रथमपुरुषः

चोरयिष्यते

चोरयिष्येते

चोरयिष्यन्ते

चोरयताम्

चोरयेताम्

चोरयन्ताम्

मध्यमपुरुषः

चोरयिष्यसे

चोरयिष्येथे

चोरयिष्यध्वे

चोरयस्व

चोरयेथाम्

चोरयध्वम्

उत्तमपुरुषः

चोरयिष्ये

चोरयिष्यावहे

चोरयिष्यामहे

चोरयै

चोरयावहै

चोरयामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

चोरयेत

च्ओरयेयाताम्

चोरयेरन्

चोरयाञ्चक्रे

चोरयाञ्चक्राते

चोरयाञ्चक्रिरे

मध्यमपुरुषः

चोरयेथाः

चोरयेयाथाम्

चोरयेध्वम्

चोरयाञ्चक्रिषे

चोरयाञ्चक्राथे

चोरयाञ्चकृद्वे

उत्तमपुरुषः

चोरयेय

चोरयेवहि

चोरयेमहि

चोरयाञ्चक्रे

चोरयाञ्चकृवहे

चोरयाञ्चकृमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अचूचुरत

अचूचुरेताम्

अचूचुरन्त

चोरयिता

चिरयितारौ

चोरयितारह्

मध्यमपुरुषः

अचूचुरथाः

अचूचुरेथाम्

अचूचुरध्वम्

चोरयितासे

चिरयितासाथे

चोरयिताध्वे

उत्तमपुरुषः

अचूचुरे

अचूचुरावहि

अचूचुरामहि

चोरयिताहे

चोरयितास्वहे

चोरयितास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

चोरयिषीष्ट

चोरयिषीयास्ताम्

चोरयिषीरन्

अचोरयिष्यत

अचोरयिष्येताम्

अचोरयिष्यन्त

मध्यमपुरुषः

चोरयिषीष्ठाः

चोरयिषीयास्थाम्

चोरयिषीध्वम्

अचोरयिष्यथाः

अचोरयिष्येथाम्

अचोरयिष्यध्वम्

उत्तमपुरुषः

चोरयिषीय

चोरयिषीवहि

चोरयिषीमहि

अचोरयिष्ये

अचोरयिष्यावहि

अचोरयिष्यामहि