Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  Note: Presently in this group only conjugation of the paradigm verb is given.

                  

                         

तुद् व्यथने (to strike, to wound) उभयपदी->परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

तुदति

तुदतः

तुदन्ति

अतुदत्

अतुदताम्

अतुदन्

मध्यमपुरुषः

तुदसि

तुदथः

तुदथ

 अतुदः

अतुदतम्

अतुदत

उत्तमपुरुषः

तुदामि

तुदावः

तुदामः

 अतुदम्

अतुदाव

अतुदाम

 

लृट्

लोट्

प्रथमपुरुषः

तोत्स्यति

तोत्स्यतः

तोत्स्यन्ति

तुदतु,तुदतात्

तुदताम्

तुदन्तु

मध्यमपुरुषः

तोत्स्यसि

तोत्स्यथः

तोत्स्यथ

तुद,तुदतात्

तुदतम्

तुदत

उत्तमपुरुषः

तोत्स्यामि

तोत्स्यावः

तोत्स्यामः

तुदानि

तुदाव

तुदाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

तुदेत्

तुदेताम्

तुदेयुः

तुतोद

तुतुदतुः

तुतुदुः

मध्यमपुरुषः

तुदेः

तुदेतम्

तुदेत

तुतोदिथ

तुतुदथुः

तुतुद

उत्तमपुरुषः

तुदेयम्

तुदेव

तुदेम

तुतोद

तुतुदिव

तुतुदिम

 

लुङ्

लुट्

प्रथमपुरुषः

अतौत्सीत्

अतौत्ताम्

अतौत्सुः

तोत्ता

तोत्तारौ

तोत्तारः

मध्यमपुरुषः

अतौत्सीः

अतौत्तम्

अतौत्त

तोत्तासि

तोत्तास्थः

तोत्तास्थ

उत्तमपुरुषः

 अतौत्सम्

अतौत्स्व

अतौत्स्म

तोत्तास्मि

तोत्तास्वः

तोत्तास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

तुद्यात्

तुद्यास्ताम्

तुद्यासुः

अतोत्स्यत्

अतोत्स्यताम्

अतोत्स्यन्

मध्यमपुरुषः

तुद्याः

तुद्यास्तम्

तुद्यास्त

 अतोत्स्यः

अतोत्स्यतम्

अतोत्स्यत

उत्तमपुरुषः

तुद्यासम्

तुद्यास्व

तुद्यास्म

अतोत्स्यम्

अतोत्स्याव

अतोत्स्याम

 

                         

                      

तुद् व्यथने (to strike, to wound) उभयपदी उभयपदी->आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

तुदते

तुदेते

तुदन्ते

अतुदत

अतुदेताम्

अतुदन्त

मध्यमपुरुषः

तुदसे

तुदेथे

तुदध्वे

अतुदथाः

अतुदेथाम्

अतुदध्वम्

उत्तमपुरुषः

तुदे

तुदावहे

तुदामहे

 अतुदे

अतुदावहि

अतुदामहि

 

लृट्

लोट्

प्रथमपुरुषः

तोत्स्यते

तोत्स्येते

तोत्स्यन्ते

तुदताम्

तुदेताम्

तुदन्ताम्

मध्यमपुरुषः

तोत्स्यसे

तोत्स्येथे

तोत्स्यध्वे

तुदस्व

तुदेथाम्

तुदध्वम्

उत्तमपुरुषः

तोत्स्ये

तोत्स्यावहे

तोत्स्यामहे

तुदै

तुदावहै

तुदामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

तुदेत

तुदेयाताम्

तुदेरन्

तुतुदे

तुतुदाते

तुतुदिरे

मध्यमपुरुषः

तुदेथाः

तुदेयाथाम्

तुदेध्वम्

तुतुदिषे

तुतुदाथे

तुतुदध्वे(ढ्वे)

उत्तमपुरुषः

तुदेय

तुदेवहि

तुदेमहि

तुतुदे

तुतुदिवहे

तुतुदिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अतुत्त

अतुत्ताताम्

अतुत्सत

तोत्ता

तोतारौ

तोत्तारः

मध्यमपुरुषः

 अतुत्थाः

अतुत्साथाम्

अतुद्ध्वम्

तोत्तासे

तोत्तासाथे

तोत्ताध्वे

उत्तमपुरुषः

 अतुत्ति

अतुत्स्वहि

अतुत्स्महि

तोत्ताहे

तोत्तास्वहे

तोत्तास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

तुत्सीष्ट

तुत्सीयास्ताम्

तुत्सीरन्

अतोत्स्यत

अतोत्स्येताम्

अतोत्स्यन्त

मध्यमपुरुषः

तुत्सीष्ठाः

तुत्सीयास्थाम्

तुत्सीध्वम्

अतोत्स्यथाः

अतोत्स्येथाम्

अतोत्स्यध्वम्

उत्तमपुरुषः

तुत्सीय

तुत्सीवहि

तुत्सीमहि

अतोत्स्ये

अतोत्स्यावहि

अतोत्स्यामहि