Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

       Note: Presently in this group only conjugation of the paradigm verb is given.

                  

दिव् क्रीडायाम् (to play) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

दीव्यति

दीव्यतः

दीव्यन्ति

अदीव्यत्

अदीव्यताम्

अदीव्यन्

मध्यमपुरुषः

दीव्यसि

दीव्यथः

दीव्यथ

 अदीव्यः

अदीव्यतम्

अदीव्यत

उत्तमपुरुषः

दीव्यामि

दीव्यावः

दीव्यामः

अदीव्यम्

अदीव्याव

अदीव्याम

 

लृट्

लोट्

प्रथमपुरुषः

देविष्यति

देविष्यतः

देविष्यन्ति

दीव्यतु,दीव्यतात्

दीव्यताम्

दीव्यन्तु

मध्यमपुरुषः

देविष्यसि

देविष्यथः

देविष्यथ

दीव्य,दीव्यतात्

दीव्यतम्

दीव्यत

उत्तमपुरुषः

देविष्यामि

देविष्यावः

देविष्यामः

दीव्यानि

दीव्याव

दीव्याम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

दीव्येत्

दिव्येताम्

दीव्येयुः

दिदेव

दिदिवतुः

दिदिवुः

मध्यमपुरुषः

दीव्येः

दीव्येतम्

दीव्येत

दिदेविथ

दिदिवथुः

दिदिव

उत्तमपुरुषः

दीव्येयम्

दीव्येव

दीव्येम

दिदेव

दिदिविव

दिदिविम

 

लुङ्

लुट्

प्रथमपुरुषः

अदेवीत्

अदेविष्टाम्

अदेविषुः

देविता

देवितारौ

देवितारः

मध्यमपुरुषः

अदेवीः

अदेविष्टम्

अदेविष्ट

देवितासि

देवितास्थः

देवितास्थ

उत्तमपुरुषः

ादेविषम्

अदेविष्व

अदेविष्म

देवितास्मि

देवितास्वः

देवितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

दीव्यात्

दीव्यास्ताम्

दीव्यासुः

अदेविष्यत्

अदेविष्यताम्

अदेविष्यन्

मध्यमपुरुषः

दीव्याः

दीव्यास्तम्

दीव्यास्त

 अदेविष्यः

अदेविष्यतम्

अदेविष्यत

उत्तमपुरुषः

दीव्यासम्

दीव्यास्व

दीव्यास्म

 अदेविष्यम्

अदेविष्याव

अदेविष्याम