Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                    Note: Presently in this group only conjugation of the paradigm verb is given.

          

              

सु स्नपनपीडनेत्यादिषु (to sprinkle, to distil, to bathe etc) उभयपदी->परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

सुनोति

सुनुतः

सुन्वन्ति

असुनोत्

असुनुताम्

असुन्वन्

मध्यमपुरुषः

सुनोषि

सुनुथः

सुनुथ

    असुनोः

असुनुतम्

असुनुत

उत्तमपुरुषः

सुनोमि

सुनुवः

सुनुमः

 असुनवम्

असुनुव,असुन्व

असुनुम,असुन्म

 

लृट्

लोट्

प्रथमपुरुषः

सोष्यति

सोष्यतः

सोष्यन्ति

सुनोतु,सुनुतात्

सुनुताम्

सुन्वन्तु

मध्यमपुरुषः

सोष्यसि

सोष्यथः

सोष्यथ

सुनु,सुनुतात्

सुनुतम्

सुनुत

उत्तमपुरुषः

सोष्यामि

सोष्यावः

सोष्यामः

सुनवानि

सुनवाव

सुनवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

सुनुयात्

सुनुयाताम्

सुनुयुः

सुषाव

सुषुवतुः

सुषुवुः

मध्यमपुरुषः

सुनुयाः

सुनुयातम्

सुनुयात

सुषुविथ,सुषोथ

सुषुवथुः

सुषुव

उत्तमपुरुषः

सुनुयाम्

सुनुयाव

सुनुयाम

सुषाव,सुषुव

सुषुविव

सुषुविम

 

लुङ्

लुट्

प्रथमपुरुषः

असावीत्

असाविष्टाम्

असाविषुः

सोता

सोतारौ

सोतारः

मध्यमपुरुषः

असावीः

असाविष्टम्

असाविष्ट

सोतासि

सोतास्थः

सोतास्थ

उत्तमपुरुषः

असाविषम्

असाविष्व

असाविष्म

सोतास्मि

सोतास्वः

सोतास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

सूयात्

सूयास्ताम्

सूयासुः

असोष्यत्

असोष्यताम्

असोष्यन्

मध्यमपुरुषः

सूयाः

सूयास्तम्

सूयास्त

 असोष्यः

असोष्यतम्

असोष्यत

उत्तमपुरुषः

सूयासम्

सूयास्व

सूयास्म

 असोष्यम्

असोष्याव

असोष्याम

 

सु स्नपनपीडनेत्यादिषु (to sprinkle, to distil, to bathe etc) उभयपदी->आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

सुनुते

सुन्वाते

सुन्वते

असुनुत

असुन्वाताम्

असुन्वत

मध्यमपुरुषः

सुनुषे

सुन्वाथे

सुनुध्वे

असुनुथाः

असुन्वाथाम्

असुनुध्वम्

उत्तमपुरुषः

सुन्वे

सुन्वहे,सुनुवहे

सुन्महे,सुनुमहे

 असुन्वि

असुनुवहि,असुन्वहि

असुनुमहि,असुन्महि

 

लृट्

लोट्

प्रथमपुरुषः

सोष्यते

सोष्येते

सोष्यन्ते

सुनुताम्

सुन्वाताम्

सुन्वताम्

मध्यमपुरुषः

सोष्यसे

सोष्येथे

सोष्यध्वे

सुनुष्व

सुन्वाथाम्

सुनुध्वम्

उत्तमपुरुषः

सोष्ये

सोष्यावहे

सोष्यामहे

सुनवै

सुनवावहै

सुनवामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

सुन्वीत

सुन्वीयाताम्

सुन्वीरन्

सुषुवे

सुषुवाते

सुषुविरे

मध्यमपुरुषः

सुन्वीथाः

सुन्वीयाथाम्

सुन्वीध्वम्

सुषुविषे

सुषुवाथे

सुषुविध्वे(ढ्वे)

उत्तमपुरुषः

सुन्वीय

सुन्वीवहि

सुन्वीमहि

सुषुवे

सुषुविवहे

सुषुविमहे

 

लुङ्

लुट्

प्रथमपुरुषः

असोष्ट

असोषाताम्

असोषत

सोता

सोतारौ

सोतारः

मध्यमपुरुषः

असोष्ठाः

असोषाथाम्

असोध्वम्

सोतासे

सोतासाथे

सिताध्वे

उत्तमपुरुषः

 असोषि

असोष्वहि

असोष्महि

सोताहे

सोतास्वहे

सोतास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

सोषीष्टः

सोषीयास्ताम्

सोषीरन्

असोष्यत

असोष्येताम्

असोष्यन्त

मध्यमपुरुषः

सोषीष्ठाः

सोषीयास्थाम्

सोषीध्वम्

असोष्यथाः

असोष्येथाम्

असोष्यध्वम्

उत्तमपुरुषः

सोषीय

सोषीवहि

सोषीमहि

असोष्ये

असोष्यावहि

असोष्यामहि