Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

लिट् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

बभूव

बभूवतुः

बभूवुः

बभूविथ

बभूवुः

बभूव

बभूव

बभूविव

बभूविम

II

अद्(eat) भक्षणे

आद

आदतुः

आदुः

आदिथ

आदथुः

आद

आद

आदिव

आदिम

जघास

जक्षतुः

जक्षुः

जघसिथ

जक्षथुः

जक्ष

जघास जघस

जक्षिव

जक्षिम

III

दाञ्(give) दाने

ददौ

ददतुः

ददुः

ददथ ददाथ

ददथुः

दद

ददौ

ददिव

ददिम

IV

दिवु(play)क्रीडा

इत्यादि

दिदेव

दिदिवतुः

दिदिवुः

दिदेविथ

दिदिवथुः

दिदिव

दिदेव

दिदिविव

दिदिविम

V

षुञ्(press) अधिषवे

सुषाव

सुषुवतुः

सुषुवुः

सुषुविथ सुषोथ

सुषुवथुः

सुषुव

सुषाव सुषुव

सुषुविव

सुषुविम

VI

तुद्(hurt) व्यथने

तुतोद

तुतुदुः

तुतुदुः

तुतोदिथ

तुतुदथुः

तुतुद

तुतोद

तुतुदिव

तुतुदिम

VII

रुधिर्(obstruct)आवरणे

रुरोध

रुरुधतुः

रुरुधुः

रुरुधिथ

रुरुधथुः

रुरुध

रुरोध

रुरुधिव

रुरुधिम

VIII

तनु(spread) विस्तारे

ततान

तेनतुः

तेनुः

तेनिथ

तेनथुः

तेन

ततान ततन

तेनिव

तेनिम

IX

क्रीञ्(buy) द्रव्यविनिमये

चिक्राय

चिक्रीयतुः

चिक्रीयुः

चिक्रयथ चिक्रेथ

चिक्रियथुः

चिक्रिय

चिक्राय चिक्रय

चिक्रियिव

चिक्रियिम

X

चुर्(steal)स्तेये

चोरयांचकार

चोरयांचक्रतुः

चोरयांचक्रुः

चोरयांचकर्थ

चोरयांचक्रथुः

चोरयांचक्र

चोरयांचकार चोरयांचकर

चोरयांचकृव

चोरयांचकृम

चोरयाम्बभूव चोरयाम्बभूवतुः चोरयाम्बभूवुः चोरयाम्बभूविथ चोरयाम्बभूवथुः चोरयाम्बभूव चोरयाम्बभूव चोरयाम्बभूविव चोरयाम्बभूविम

चोरयामास

चोरयामासतुः

चोरयामासुः

चोरयामासिथ

चोरयामासथुः

चोरयामास

चोरयामास

चोरयामासिव

चोरयामासिम

 

लिट् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मुमुदे

मुमुदाते

मुमुदिरे

मुमुदिषे

मुमुदाथे

मुमुदिध्वे

मुमुदे

मुमुदिवहे

मुमुदिमहे

II

आस(sit) उपवेशने

आसांचक्रे

आसांचक्राते

आसांचक्रिरे

आसांचकृषे

आसांचक्राथे

आसांचकृध्वे

आसांचक्रे

आसांचकृवहे

आसांचकृमहे

आसांबभूव आसांबभूवतुः आसांबभूवुः आसांबभूविथ आसांबभुवथुः आसांबभूव आसांबभूव आसांबभूविव आसांबभूविम
आसामास आसामासतुः आसामासुः आसामासिथ आसामासथुः आसामास आसामास आसामासिव आसामासिम

III

दाञ्(give) दाने

ददे

ददाते

ददिरे

ददिषे

ददाथे

ददिध्वे ददिढ्वे

ददे

ददिवहे

ददिमहे

IV

विद्(be) सतायाम्

विविदे

विविदाते

विविदिरे

विविदिषे

विविदाथे

विविदिध्वे विविदिढ्वे

विविदे

विविदिवहे

विविदिमहे

V

षुञ्(press) अधिषवे

सुषुवे

सुषुवाते

सुषुविरे

सुषुविषे

सुषुवाथे

सुषुविध्वे सुषुविढ्वे

सुषुवे

सुषुविवहे

सुषुविमहे

VI

तुद्(hurt) व्यथने

तुतुदे

तुतुदाते

तुतुदिरे

तुतुदिषे

तुतुदाथे

तुतुदिध्वे तुतुदिढ्वे

तुतुदे

तुतुदिवहे

तुतुदिमहे

VII

रुधिर्(obstruct)आवरणे 

रुरुधे

रुरुधाते

रुरुधिरे

रुरुधिषे

रुरुधाथे

रुरुधिध्वे

रुरुधे

रुरुधिवहे

रुरुधिमहे

VIII

तनु(spread) विस्तारे

तेने

तेनाते

तेनिरे

तेनिषे

तेनाथे

तेनिध्वे

तेने

तेनिवहे

तेनिमहे

IX

क्रीञ्(buy) द्रव्यविनिमये

चिक्रिये

चिक्रियाते

चिक्रियिरे

चिक्रियिषे

चिक्रियाथे

चिक्रियिध्वे चिक्रियिढ्वे

चिक्रिये

चिक्रियिवहे

चिक्रियिमहे

X

चुर्(steal)स्तेये

चोरयांचक्रे

चोरयांचक्राते

चोरयांचक्रिरे

चोरयांचकृषे

चोरयांचक्राथे

चोरयांचकृध्वे

चोरयांचक्रे

चोरयांचकृवहे

चोरयांचकृमहे

चोरयांबभूव

चोरयांबभूवतुः चोरयांबभूवुः चोरयांबभूविथ चोरयांबभूविथ चोरयांबभूव चोरयांबभूव चोरयांबभूविव चोरयांबभूविम
    चोरयामास चोरयामासतुः चोरयामास चोरयामासिथ चोरयामासथुः चोरयामास चोरयामास चोरयामासिव चोरयामासिम