Home

धातुमञ्जरी

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

          

                 

शीङ् स्वप्ने (to sleep) आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

शेते

शयाते

शेरते

अशेत

अशयाताम्

अशेरत

मध्यमपुरुषः

शेषॆ

शयाथे

शेध्वे

 अशेथाः

अशयाथाम्

अशेध्वम्

उत्तमपुरुषः

शये

शेवहे

शेमहे

अशेय

अशेवहि

अशेमहि

 

लृट्

लोट्

प्रथमपुरुषः

शयिष्यते

शयिष्येते

शयिष्यन्ते

शेताम्

शयाताम्

शेरताम्

मध्यमपुरुषः

शयिष्यसे

शयिष्येथे

शयिष्यध्वे

शेष्व

शयाथाम्

शेध्वम्

उत्तमपुरुषः

शयिष्ये

शयिष्यावहे

शयिष्यामहे

शयै

शयावहै

शयामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

शयीत

शयीयाताम्

शयीरन्

शिश्ये

शिश्याते

शिश्यिरे

मध्यमपुरुषः

शयीथाः

शयीयाथाम्

शयीध्वम्

शिश्यिथे

शिश्याथे

शिश्यिध्वे,_ढ्वे

उत्तमपुरुषः

शयीय

शयीवहि

शयीमहि

शिश्ये

शिश्यिवहे

शिश्यिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अशयिष्ट

अशयिषाताम्

अशयिषत

शयिता

शयितारौ

शयितारः

मध्यमपुरुषः

अशयिष्ठाः

आषयिषाथाम्

अशयिध्वम्

शयितासे

शयितासाथे

शयिताध्वे

उत्तमपुरुषः

अशयिषि

अशयिष्वहि

अशयिष्महि

शयिताहे

शयितास्वहे

शयितास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

शयिषीष्ट

शयिषीयास्ताम्

शयिषीरन्

अशयिष्यत

अशयिष्येताम्

अशयिष्यन्त

मध्यमपुरुषः

शयिषीष्ठाः

शयिषीयाथाम्

शयिषीध्वम्,_ढ्वम्

अशयिष्यथाः

आशयिष्येथाम्

अशयिष्यध्वम्

उत्तमपुरुषः

शयिषीय

शयिषीवहि

शयिषीमहि

अशयिष्ये

आशयिष्यावहि

अशयिष्यामहि