Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

          

  

                  

हन् हिंसागत्योः (to kill) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

हन्ति

हतः

घ्नन्ति

अहन्

अहताम्

अघ्नन्

मध्यमपुरुषः

हंसि

हथः

हथ

 अहन्

अहतम्

अहत

उत्तमपुरुषः

हन्मि

हन्वः

हन्मः

अहनम्

अहन्व

अहन्म

 

लृट्

लोट्

प्रथमपुरुषः

हनिष्यति

हनिष्यतः

हनिष्यन्ति

हन्तु,हतात्

हताम्

घ्नन्तु

मध्यमपुरुषः

हनिष्यसि

हनिष्यथः

हनिष्यथ

जहि,हतात्

हतम्

हत

उत्तमपुरुषः

हनिष्यामि

हनिष्यावः

हनिष्यामः

हनानि

हनाव

हनाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

हन्यात्

हन्याताम्

हन्युः

जघान

जघ्नतुः

जघ्नुः

मध्यमपुरुषः

हन्याः

हन्यातम्

हन्यात

जघनिथ,जगन्थ

जघ्नथुः

जघ्न

उत्तमपुरुषः

हन्याम्

हन्याव

हन्याम

जघान, जघन

जघ्निव

जघ्निम

 

लुङ्

लुट्

प्रथमपुरुषः

अवधीत्

अवधिष्टाम्

अवधिषुः

हन्ता

हन्तारौ

हन्तारः

मध्यमपुरुषः

अवधीः

अवधिष्टम्

अवधिष्ट

हन्तासि

हन्तास्थः

हन्तास्थ

उत्तमपुरुषः

 अवधिषम्

 अवधिष्व

अवधिष्म

हन्तास्मि

हन्तास्वः

हन्तास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

वध्यात्

वध्यास्ताम्

वध्यासुः

अहनिष्यत्

अहनिष्यताम्

अहनिष्यन्

मध्यमपुरुषः

वध्याः

वध्यास्तम्

वध्यास्त

अहनिष्यः

अहनिष्यतम्

अहनिष्यत

उत्तमपुरुषः

वध्यास्वम्

वध्यास्व

वध्यास्म

 अहनिष्यम्

आहनिष्याव

अहनिष्याम

Note: हन् also means “to go” but rarely used in this sense.