Home

धातुमञ्जरी

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

            

                  

विद् ज्ञाने (to know) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

वेत्ति

वेद

वित्तः

विदतुः

विदन्ति विदुः

अवेत्

अवित्ताम्

अविदुः

मध्यमपुरुषः

वेत्सि

वेत्थ

वित्थः

विदथुः

वित्थ

विद

अवेः,अवेत्

अवित्तम्

अवित्त

उत्तमपुरुषः

वेद्मि

वेद

विद्वः

विद्व

विद्मः

विद्म

अवेदम्

अविद्व

अविद्म

 

लृट्

लोट्

प्रथमपुरुषः

वेदिष्यति

वेदिष्यतः

वेदिष्यन्ति

वेत्तु,वित्तात्

विदाङ्करोतु,विदाङ्कुरुतात्

वित्ताम्

विदाङ्कुरुताम्

विदन्तु

विदाङ्कुरुवन्तु

मध्यमपुरुषः

वेदिष्यसि

वेदिष्यथः

वेदिष्यथ

विद्धि,वित्तात्

विदाङ्कुरु,विदाङ्कुरुतात्

वित्तम्

विदाम्ङ्कुरुतम्

वित्त

विदाङ्कुरुत

उत्तमपुरुषः

वेदिष्यामि

वेदिष्यावः

वेदिष्यामः

वेदानि

विदाङ्करवाणि

वेदाव

विदाङ्करवाव

वेदाम

विदाङ्करवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

विद्यात्

विद्याताम्

विद्युः

विवेद

विदाञ्चकार

विविदतुः

विदाञ्चक्रतुः

विविदुः

विदाञ्चक्रुः

मध्यमपुरुषः

विद्याः

विद्यातम्

विद्यात

विवेदिथ

विदाञ्चकर्थ

विविदथुः

विदाञ्चक्रथुः

विविदथ

विदाञ्चक्र

उत्तमपुरुषः

विद्याम्

विद्याव

विद्याम

विवेद

विदाञ्चकार

विवदिव

विदाञ्चकृव

विवदिम

विदाञ्चकृम

 

लुङ्

लुट्

प्रथमपुरुषः

अवेदीत्

अवेदिष्टाम्

अवेदिषुः

वेदिता

वेदितारौ

वेदितारह्

मध्यमपुरुषः

अवेदीः

अवेदिष्टम्

अवेदिष्ट

वेदितासि

वेदितास्थः

वेदितास्थ

उत्तमपुरुषः

अवेदिषम्

अवेदिष्व

अवेदिष्म

वेदितास्मि

वेदितास्वः

वेदितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

विद्यात्

विद्यास्ताम्

विद्यासुः

अवेदिष्यत्

अवेदिष्यताम्

अवेदिष्यन्

मध्यमपुरुषः

विद्याः

विद्यास्तम्

विद्यास्त

अवेदिष्यः

अवेदिष्यतम्

अवेदिष्यत

उत्तमपुरुषः

विद्यासम्

विद्यास्व

विद्यास्म

अवेदिष्यम्

आवेदिष्याव

अवेदिष्याम